Declension table of ?śiśayiṣya

Deva

NeuterSingularDualPlural
Nominativeśiśayiṣyam śiśayiṣye śiśayiṣyāṇi
Vocativeśiśayiṣya śiśayiṣye śiśayiṣyāṇi
Accusativeśiśayiṣyam śiśayiṣye śiśayiṣyāṇi
Instrumentalśiśayiṣyeṇa śiśayiṣyābhyām śiśayiṣyaiḥ
Dativeśiśayiṣyāya śiśayiṣyābhyām śiśayiṣyebhyaḥ
Ablativeśiśayiṣyāt śiśayiṣyābhyām śiśayiṣyebhyaḥ
Genitiveśiśayiṣyasya śiśayiṣyayoḥ śiśayiṣyāṇām
Locativeśiśayiṣye śiśayiṣyayoḥ śiśayiṣyeṣu

Compound śiśayiṣya -

Adverb -śiśayiṣyam -śiśayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria