Declension table of ?śiśayiṣitavya

Deva

NeuterSingularDualPlural
Nominativeśiśayiṣitavyam śiśayiṣitavye śiśayiṣitavyāni
Vocativeśiśayiṣitavya śiśayiṣitavye śiśayiṣitavyāni
Accusativeśiśayiṣitavyam śiśayiṣitavye śiśayiṣitavyāni
Instrumentalśiśayiṣitavyena śiśayiṣitavyābhyām śiśayiṣitavyaiḥ
Dativeśiśayiṣitavyāya śiśayiṣitavyābhyām śiśayiṣitavyebhyaḥ
Ablativeśiśayiṣitavyāt śiśayiṣitavyābhyām śiśayiṣitavyebhyaḥ
Genitiveśiśayiṣitavyasya śiśayiṣitavyayoḥ śiśayiṣitavyānām
Locativeśiśayiṣitavye śiśayiṣitavyayoḥ śiśayiṣitavyeṣu

Compound śiśayiṣitavya -

Adverb -śiśayiṣitavyam -śiśayiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria