सुबन्तावली ?शिशयिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशिशयिषितव्यः शिशयिषितव्यौ शिशयिषितव्याः
सम्बोधनम्शिशयिषितव्य शिशयिषितव्यौ शिशयिषितव्याः
द्वितीयाशिशयिषितव्यम् शिशयिषितव्यौ शिशयिषितव्यान्
तृतीयाशिशयिषितव्येन शिशयिषितव्याभ्याम् शिशयिषितव्यैः शिशयिषितव्येभिः
चतुर्थीशिशयिषितव्याय शिशयिषितव्याभ्याम् शिशयिषितव्येभ्यः
पञ्चमीशिशयिषितव्यात् शिशयिषितव्याभ्याम् शिशयिषितव्येभ्यः
षष्ठीशिशयिषितव्यस्य शिशयिषितव्ययोः शिशयिषितव्यानाम्
सप्तमीशिशयिषितव्ये शिशयिषितव्ययोः शिशयिषितव्येषु

समास शिशयिषितव्य

अव्यय ॰शिशयिषितव्यम् ॰शिशयिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria