Declension table of ?śiśayiṣitavya

Deva

MasculineSingularDualPlural
Nominativeśiśayiṣitavyaḥ śiśayiṣitavyau śiśayiṣitavyāḥ
Vocativeśiśayiṣitavya śiśayiṣitavyau śiśayiṣitavyāḥ
Accusativeśiśayiṣitavyam śiśayiṣitavyau śiśayiṣitavyān
Instrumentalśiśayiṣitavyena śiśayiṣitavyābhyām śiśayiṣitavyaiḥ śiśayiṣitavyebhiḥ
Dativeśiśayiṣitavyāya śiśayiṣitavyābhyām śiśayiṣitavyebhyaḥ
Ablativeśiśayiṣitavyāt śiśayiṣitavyābhyām śiśayiṣitavyebhyaḥ
Genitiveśiśayiṣitavyasya śiśayiṣitavyayoḥ śiśayiṣitavyānām
Locativeśiśayiṣitavye śiśayiṣitavyayoḥ śiśayiṣitavyeṣu

Compound śiśayiṣitavya -

Adverb -śiśayiṣitavyam -śiśayiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria