Declension table of ?śiśayiṣitavatī

Deva

FeminineSingularDualPlural
Nominativeśiśayiṣitavatī śiśayiṣitavatyau śiśayiṣitavatyaḥ
Vocativeśiśayiṣitavati śiśayiṣitavatyau śiśayiṣitavatyaḥ
Accusativeśiśayiṣitavatīm śiśayiṣitavatyau śiśayiṣitavatīḥ
Instrumentalśiśayiṣitavatyā śiśayiṣitavatībhyām śiśayiṣitavatībhiḥ
Dativeśiśayiṣitavatyai śiśayiṣitavatībhyām śiśayiṣitavatībhyaḥ
Ablativeśiśayiṣitavatyāḥ śiśayiṣitavatībhyām śiśayiṣitavatībhyaḥ
Genitiveśiśayiṣitavatyāḥ śiśayiṣitavatyoḥ śiśayiṣitavatīnām
Locativeśiśayiṣitavatyām śiśayiṣitavatyoḥ śiśayiṣitavatīṣu

Compound śiśayiṣitavati - śiśayiṣitavatī -

Adverb -śiśayiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria