Declension table of ?śiśayiṣitavat

Deva

NeuterSingularDualPlural
Nominativeśiśayiṣitavat śiśayiṣitavantī śiśayiṣitavatī śiśayiṣitavanti
Vocativeśiśayiṣitavat śiśayiṣitavantī śiśayiṣitavatī śiśayiṣitavanti
Accusativeśiśayiṣitavat śiśayiṣitavantī śiśayiṣitavatī śiśayiṣitavanti
Instrumentalśiśayiṣitavatā śiśayiṣitavadbhyām śiśayiṣitavadbhiḥ
Dativeśiśayiṣitavate śiśayiṣitavadbhyām śiśayiṣitavadbhyaḥ
Ablativeśiśayiṣitavataḥ śiśayiṣitavadbhyām śiśayiṣitavadbhyaḥ
Genitiveśiśayiṣitavataḥ śiśayiṣitavatoḥ śiśayiṣitavatām
Locativeśiśayiṣitavati śiśayiṣitavatoḥ śiśayiṣitavatsu

Adverb -śiśayiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria