Declension table of ?śiśayiṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśayiṣitavān | śiśayiṣitavantau | śiśayiṣitavantaḥ |
Vocative | śiśayiṣitavan | śiśayiṣitavantau | śiśayiṣitavantaḥ |
Accusative | śiśayiṣitavantam | śiśayiṣitavantau | śiśayiṣitavataḥ |
Instrumental | śiśayiṣitavatā | śiśayiṣitavadbhyām | śiśayiṣitavadbhiḥ |
Dative | śiśayiṣitavate | śiśayiṣitavadbhyām | śiśayiṣitavadbhyaḥ |
Ablative | śiśayiṣitavataḥ | śiśayiṣitavadbhyām | śiśayiṣitavadbhyaḥ |
Genitive | śiśayiṣitavataḥ | śiśayiṣitavatoḥ | śiśayiṣitavatām |
Locative | śiśayiṣitavati | śiśayiṣitavatoḥ | śiśayiṣitavatsu |