Declension table of ?śiśayiṣitavat

Deva

MasculineSingularDualPlural
Nominativeśiśayiṣitavān śiśayiṣitavantau śiśayiṣitavantaḥ
Vocativeśiśayiṣitavan śiśayiṣitavantau śiśayiṣitavantaḥ
Accusativeśiśayiṣitavantam śiśayiṣitavantau śiśayiṣitavataḥ
Instrumentalśiśayiṣitavatā śiśayiṣitavadbhyām śiśayiṣitavadbhiḥ
Dativeśiśayiṣitavate śiśayiṣitavadbhyām śiśayiṣitavadbhyaḥ
Ablativeśiśayiṣitavataḥ śiśayiṣitavadbhyām śiśayiṣitavadbhyaḥ
Genitiveśiśayiṣitavataḥ śiśayiṣitavatoḥ śiśayiṣitavatām
Locativeśiśayiṣitavati śiśayiṣitavatoḥ śiśayiṣitavatsu

Compound śiśayiṣitavat -

Adverb -śiśayiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria