Declension table of ?śiśayiṣita

Deva

NeuterSingularDualPlural
Nominativeśiśayiṣitam śiśayiṣite śiśayiṣitāni
Vocativeśiśayiṣita śiśayiṣite śiśayiṣitāni
Accusativeśiśayiṣitam śiśayiṣite śiśayiṣitāni
Instrumentalśiśayiṣitena śiśayiṣitābhyām śiśayiṣitaiḥ
Dativeśiśayiṣitāya śiśayiṣitābhyām śiśayiṣitebhyaḥ
Ablativeśiśayiṣitāt śiśayiṣitābhyām śiśayiṣitebhyaḥ
Genitiveśiśayiṣitasya śiśayiṣitayoḥ śiśayiṣitānām
Locativeśiśayiṣite śiśayiṣitayoḥ śiśayiṣiteṣu

Compound śiśayiṣita -

Adverb -śiśayiṣitam -śiśayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria