Declension table of ?śiśayiṣita

Deva

MasculineSingularDualPlural
Nominativeśiśayiṣitaḥ śiśayiṣitau śiśayiṣitāḥ
Vocativeśiśayiṣita śiśayiṣitau śiśayiṣitāḥ
Accusativeśiśayiṣitam śiśayiṣitau śiśayiṣitān
Instrumentalśiśayiṣitena śiśayiṣitābhyām śiśayiṣitaiḥ śiśayiṣitebhiḥ
Dativeśiśayiṣitāya śiśayiṣitābhyām śiśayiṣitebhyaḥ
Ablativeśiśayiṣitāt śiśayiṣitābhyām śiśayiṣitebhyaḥ
Genitiveśiśayiṣitasya śiśayiṣitayoḥ śiśayiṣitānām
Locativeśiśayiṣite śiśayiṣitayoḥ śiśayiṣiteṣu

Compound śiśayiṣita -

Adverb -śiśayiṣitam -śiśayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria