Declension table of ?śiśayiṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiśayiṣamāṇā śiśayiṣamāṇe śiśayiṣamāṇāḥ
Vocativeśiśayiṣamāṇe śiśayiṣamāṇe śiśayiṣamāṇāḥ
Accusativeśiśayiṣamāṇām śiśayiṣamāṇe śiśayiṣamāṇāḥ
Instrumentalśiśayiṣamāṇayā śiśayiṣamāṇābhyām śiśayiṣamāṇābhiḥ
Dativeśiśayiṣamāṇāyai śiśayiṣamāṇābhyām śiśayiṣamāṇābhyaḥ
Ablativeśiśayiṣamāṇāyāḥ śiśayiṣamāṇābhyām śiśayiṣamāṇābhyaḥ
Genitiveśiśayiṣamāṇāyāḥ śiśayiṣamāṇayoḥ śiśayiṣamāṇānām
Locativeśiśayiṣamāṇāyām śiśayiṣamāṇayoḥ śiśayiṣamāṇāsu

Adverb -śiśayiṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria