Declension table of ?śiśarīṣyat

Deva

NeuterSingularDualPlural
Nominativeśiśarīṣyat śiśarīṣyantī śiśarīṣyatī śiśarīṣyanti
Vocativeśiśarīṣyat śiśarīṣyantī śiśarīṣyatī śiśarīṣyanti
Accusativeśiśarīṣyat śiśarīṣyantī śiśarīṣyatī śiśarīṣyanti
Instrumentalśiśarīṣyatā śiśarīṣyadbhyām śiśarīṣyadbhiḥ
Dativeśiśarīṣyate śiśarīṣyadbhyām śiśarīṣyadbhyaḥ
Ablativeśiśarīṣyataḥ śiśarīṣyadbhyām śiśarīṣyadbhyaḥ
Genitiveśiśarīṣyataḥ śiśarīṣyatoḥ śiśarīṣyatām
Locativeśiśarīṣyati śiśarīṣyatoḥ śiśarīṣyatsu

Adverb -śiśarīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria