Declension table of ?śiśarīṣyat

Deva

MasculineSingularDualPlural
Nominativeśiśarīṣyan śiśarīṣyantau śiśarīṣyantaḥ
Vocativeśiśarīṣyan śiśarīṣyantau śiśarīṣyantaḥ
Accusativeśiśarīṣyantam śiśarīṣyantau śiśarīṣyataḥ
Instrumentalśiśarīṣyatā śiśarīṣyadbhyām śiśarīṣyadbhiḥ
Dativeśiśarīṣyate śiśarīṣyadbhyām śiśarīṣyadbhyaḥ
Ablativeśiśarīṣyataḥ śiśarīṣyadbhyām śiśarīṣyadbhyaḥ
Genitiveśiśarīṣyataḥ śiśarīṣyatoḥ śiśarīṣyatām
Locativeśiśarīṣyati śiśarīṣyatoḥ śiśarīṣyatsu

Compound śiśarīṣyat -

Adverb -śiśarīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria