Declension table of ?śiśarīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśiśarīṣyamāṇam śiśarīṣyamāṇe śiśarīṣyamāṇāni
Vocativeśiśarīṣyamāṇa śiśarīṣyamāṇe śiśarīṣyamāṇāni
Accusativeśiśarīṣyamāṇam śiśarīṣyamāṇe śiśarīṣyamāṇāni
Instrumentalśiśarīṣyamāṇena śiśarīṣyamāṇābhyām śiśarīṣyamāṇaiḥ
Dativeśiśarīṣyamāṇāya śiśarīṣyamāṇābhyām śiśarīṣyamāṇebhyaḥ
Ablativeśiśarīṣyamāṇāt śiśarīṣyamāṇābhyām śiśarīṣyamāṇebhyaḥ
Genitiveśiśarīṣyamāṇasya śiśarīṣyamāṇayoḥ śiśarīṣyamāṇānām
Locativeśiśarīṣyamāṇe śiśarīṣyamāṇayoḥ śiśarīṣyamāṇeṣu

Compound śiśarīṣyamāṇa -

Adverb -śiśarīṣyamāṇam -śiśarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria