Declension table of ?śiśarīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśiśarīṣyamāṇaḥ śiśarīṣyamāṇau śiśarīṣyamāṇāḥ
Vocativeśiśarīṣyamāṇa śiśarīṣyamāṇau śiśarīṣyamāṇāḥ
Accusativeśiśarīṣyamāṇam śiśarīṣyamāṇau śiśarīṣyamāṇān
Instrumentalśiśarīṣyamāṇena śiśarīṣyamāṇābhyām śiśarīṣyamāṇaiḥ śiśarīṣyamāṇebhiḥ
Dativeśiśarīṣyamāṇāya śiśarīṣyamāṇābhyām śiśarīṣyamāṇebhyaḥ
Ablativeśiśarīṣyamāṇāt śiśarīṣyamāṇābhyām śiśarīṣyamāṇebhyaḥ
Genitiveśiśarīṣyamāṇasya śiśarīṣyamāṇayoḥ śiśarīṣyamāṇānām
Locativeśiśarīṣyamāṇe śiśarīṣyamāṇayoḥ śiśarīṣyamāṇeṣu

Compound śiśarīṣyamāṇa -

Adverb -śiśarīṣyamāṇam -śiśarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria