Declension table of ?śiśarīṣyā

Deva

FeminineSingularDualPlural
Nominativeśiśarīṣyā śiśarīṣye śiśarīṣyāḥ
Vocativeśiśarīṣye śiśarīṣye śiśarīṣyāḥ
Accusativeśiśarīṣyām śiśarīṣye śiśarīṣyāḥ
Instrumentalśiśarīṣyayā śiśarīṣyābhyām śiśarīṣyābhiḥ
Dativeśiśarīṣyāyai śiśarīṣyābhyām śiśarīṣyābhyaḥ
Ablativeśiśarīṣyāyāḥ śiśarīṣyābhyām śiśarīṣyābhyaḥ
Genitiveśiśarīṣyāyāḥ śiśarīṣyayoḥ śiśarīṣyāṇām
Locativeśiśarīṣyāyām śiśarīṣyayoḥ śiśarīṣyāsu

Adverb -śiśarīṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria