Declension table of ?śiśarīṣitavyā

Deva

FeminineSingularDualPlural
Nominativeśiśarīṣitavyā śiśarīṣitavye śiśarīṣitavyāḥ
Vocativeśiśarīṣitavye śiśarīṣitavye śiśarīṣitavyāḥ
Accusativeśiśarīṣitavyām śiśarīṣitavye śiśarīṣitavyāḥ
Instrumentalśiśarīṣitavyayā śiśarīṣitavyābhyām śiśarīṣitavyābhiḥ
Dativeśiśarīṣitavyāyai śiśarīṣitavyābhyām śiśarīṣitavyābhyaḥ
Ablativeśiśarīṣitavyāyāḥ śiśarīṣitavyābhyām śiśarīṣitavyābhyaḥ
Genitiveśiśarīṣitavyāyāḥ śiśarīṣitavyayoḥ śiśarīṣitavyānām
Locativeśiśarīṣitavyāyām śiśarīṣitavyayoḥ śiśarīṣitavyāsu

Adverb -śiśarīṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria