Declension table of ?śiśarīṣitavya

Deva

MasculineSingularDualPlural
Nominativeśiśarīṣitavyaḥ śiśarīṣitavyau śiśarīṣitavyāḥ
Vocativeśiśarīṣitavya śiśarīṣitavyau śiśarīṣitavyāḥ
Accusativeśiśarīṣitavyam śiśarīṣitavyau śiśarīṣitavyān
Instrumentalśiśarīṣitavyena śiśarīṣitavyābhyām śiśarīṣitavyaiḥ śiśarīṣitavyebhiḥ
Dativeśiśarīṣitavyāya śiśarīṣitavyābhyām śiśarīṣitavyebhyaḥ
Ablativeśiśarīṣitavyāt śiśarīṣitavyābhyām śiśarīṣitavyebhyaḥ
Genitiveśiśarīṣitavyasya śiśarīṣitavyayoḥ śiśarīṣitavyānām
Locativeśiśarīṣitavye śiśarīṣitavyayoḥ śiśarīṣitavyeṣu

Compound śiśarīṣitavya -

Adverb -śiśarīṣitavyam -śiśarīṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria