Declension table of ?śiśarīṣitavatī

Deva

FeminineSingularDualPlural
Nominativeśiśarīṣitavatī śiśarīṣitavatyau śiśarīṣitavatyaḥ
Vocativeśiśarīṣitavati śiśarīṣitavatyau śiśarīṣitavatyaḥ
Accusativeśiśarīṣitavatīm śiśarīṣitavatyau śiśarīṣitavatīḥ
Instrumentalśiśarīṣitavatyā śiśarīṣitavatībhyām śiśarīṣitavatībhiḥ
Dativeśiśarīṣitavatyai śiśarīṣitavatībhyām śiśarīṣitavatībhyaḥ
Ablativeśiśarīṣitavatyāḥ śiśarīṣitavatībhyām śiśarīṣitavatībhyaḥ
Genitiveśiśarīṣitavatyāḥ śiśarīṣitavatyoḥ śiśarīṣitavatīnām
Locativeśiśarīṣitavatyām śiśarīṣitavatyoḥ śiśarīṣitavatīṣu

Compound śiśarīṣitavati - śiśarīṣitavatī -

Adverb -śiśarīṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria