Declension table of ?śiśarīṣitavat

Deva

MasculineSingularDualPlural
Nominativeśiśarīṣitavān śiśarīṣitavantau śiśarīṣitavantaḥ
Vocativeśiśarīṣitavan śiśarīṣitavantau śiśarīṣitavantaḥ
Accusativeśiśarīṣitavantam śiśarīṣitavantau śiśarīṣitavataḥ
Instrumentalśiśarīṣitavatā śiśarīṣitavadbhyām śiśarīṣitavadbhiḥ
Dativeśiśarīṣitavate śiśarīṣitavadbhyām śiśarīṣitavadbhyaḥ
Ablativeśiśarīṣitavataḥ śiśarīṣitavadbhyām śiśarīṣitavadbhyaḥ
Genitiveśiśarīṣitavataḥ śiśarīṣitavatoḥ śiśarīṣitavatām
Locativeśiśarīṣitavati śiśarīṣitavatoḥ śiśarīṣitavatsu

Compound śiśarīṣitavat -

Adverb -śiśarīṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria