Declension table of ?śiśarīṣitā

Deva

FeminineSingularDualPlural
Nominativeśiśarīṣitā śiśarīṣite śiśarīṣitāḥ
Vocativeśiśarīṣite śiśarīṣite śiśarīṣitāḥ
Accusativeśiśarīṣitām śiśarīṣite śiśarīṣitāḥ
Instrumentalśiśarīṣitayā śiśarīṣitābhyām śiśarīṣitābhiḥ
Dativeśiśarīṣitāyai śiśarīṣitābhyām śiśarīṣitābhyaḥ
Ablativeśiśarīṣitāyāḥ śiśarīṣitābhyām śiśarīṣitābhyaḥ
Genitiveśiśarīṣitāyāḥ śiśarīṣitayoḥ śiśarīṣitānām
Locativeśiśarīṣitāyām śiśarīṣitayoḥ śiśarīṣitāsu

Adverb -śiśarīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria