Declension table of ?śiśarīṣat

Deva

NeuterSingularDualPlural
Nominativeśiśarīṣat śiśarīṣantī śiśarīṣatī śiśarīṣanti
Vocativeśiśarīṣat śiśarīṣantī śiśarīṣatī śiśarīṣanti
Accusativeśiśarīṣat śiśarīṣantī śiśarīṣatī śiśarīṣanti
Instrumentalśiśarīṣatā śiśarīṣadbhyām śiśarīṣadbhiḥ
Dativeśiśarīṣate śiśarīṣadbhyām śiśarīṣadbhyaḥ
Ablativeśiśarīṣataḥ śiśarīṣadbhyām śiśarīṣadbhyaḥ
Genitiveśiśarīṣataḥ śiśarīṣatoḥ śiśarīṣatām
Locativeśiśarīṣati śiśarīṣatoḥ śiśarīṣatsu

Adverb -śiśarīṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria