Declension table of ?śiśarīṣat

Deva

MasculineSingularDualPlural
Nominativeśiśarīṣan śiśarīṣantau śiśarīṣantaḥ
Vocativeśiśarīṣan śiśarīṣantau śiśarīṣantaḥ
Accusativeśiśarīṣantam śiśarīṣantau śiśarīṣataḥ
Instrumentalśiśarīṣatā śiśarīṣadbhyām śiśarīṣadbhiḥ
Dativeśiśarīṣate śiśarīṣadbhyām śiśarīṣadbhyaḥ
Ablativeśiśarīṣataḥ śiśarīṣadbhyām śiśarīṣadbhyaḥ
Genitiveśiśarīṣataḥ śiśarīṣatoḥ śiśarīṣatām
Locativeśiśarīṣati śiśarīṣatoḥ śiśarīṣatsu

Compound śiśarīṣat -

Adverb -śiśarīṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria