Declension table of ?śiśarīṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśiśarīṣaṇīyā śiśarīṣaṇīye śiśarīṣaṇīyāḥ
Vocativeśiśarīṣaṇīye śiśarīṣaṇīye śiśarīṣaṇīyāḥ
Accusativeśiśarīṣaṇīyām śiśarīṣaṇīye śiśarīṣaṇīyāḥ
Instrumentalśiśarīṣaṇīyayā śiśarīṣaṇīyābhyām śiśarīṣaṇīyābhiḥ
Dativeśiśarīṣaṇīyāyai śiśarīṣaṇīyābhyām śiśarīṣaṇīyābhyaḥ
Ablativeśiśarīṣaṇīyāyāḥ śiśarīṣaṇīyābhyām śiśarīṣaṇīyābhyaḥ
Genitiveśiśarīṣaṇīyāyāḥ śiśarīṣaṇīyayoḥ śiśarīṣaṇīyānām
Locativeśiśarīṣaṇīyāyām śiśarīṣaṇīyayoḥ śiśarīṣaṇīyāsu

Adverb -śiśarīṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria