Declension table of ?śivaśarman

Deva

MasculineSingularDualPlural
Nominativeśivaśarmā śivaśarmāṇau śivaśarmāṇaḥ
Vocativeśivaśarman śivaśarmāṇau śivaśarmāṇaḥ
Accusativeśivaśarmāṇam śivaśarmāṇau śivaśarmaṇaḥ
Instrumentalśivaśarmaṇā śivaśarmabhyām śivaśarmabhiḥ
Dativeśivaśarmaṇe śivaśarmabhyām śivaśarmabhyaḥ
Ablativeśivaśarmaṇaḥ śivaśarmabhyām śivaśarmabhyaḥ
Genitiveśivaśarmaṇaḥ śivaśarmaṇoḥ śivaśarmaṇām
Locativeśivaśarmaṇi śivaśarmaṇoḥ śivaśarmasu

Compound śivaśarma -

Adverb -śivaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria