सुबन्तावली ?शिवशङ्करगीता

Roma

स्त्रीएकद्विबहु
प्रथमाशिवशङ्करगीता शिवशङ्करगीते शिवशङ्करगीताः
सम्बोधनम्शिवशङ्करगीते शिवशङ्करगीते शिवशङ्करगीताः
द्वितीयाशिवशङ्करगीताम् शिवशङ्करगीते शिवशङ्करगीताः
तृतीयाशिवशङ्करगीतया शिवशङ्करगीताभ्याम् शिवशङ्करगीताभिः
चतुर्थीशिवशङ्करगीतायै शिवशङ्करगीताभ्याम् शिवशङ्करगीताभ्यः
पञ्चमीशिवशङ्करगीतायाः शिवशङ्करगीताभ्याम् शिवशङ्करगीताभ्यः
षष्ठीशिवशङ्करगीतायाः शिवशङ्करगीतयोः शिवशङ्करगीतानाम्
सप्तमीशिवशङ्करगीतायाम् शिवशङ्करगीतयोः शिवशङ्करगीतासु

अव्यय ॰शिवशङ्करगीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria