सुबन्तावली ?शिवतत्त्वार्णव

Roma

पुमान्एकद्विबहु
प्रथमाशिवतत्त्वार्णवः शिवतत्त्वार्णवौ शिवतत्त्वार्णवाः
सम्बोधनम्शिवतत्त्वार्णव शिवतत्त्वार्णवौ शिवतत्त्वार्णवाः
द्वितीयाशिवतत्त्वार्णवम् शिवतत्त्वार्णवौ शिवतत्त्वार्णवान्
तृतीयाशिवतत्त्वार्णवेन शिवतत्त्वार्णवाभ्याम् शिवतत्त्वार्णवैः शिवतत्त्वार्णवेभिः
चतुर्थीशिवतत्त्वार्णवाय शिवतत्त्वार्णवाभ्याम् शिवतत्त्वार्णवेभ्यः
पञ्चमीशिवतत्त्वार्णवात् शिवतत्त्वार्णवाभ्याम् शिवतत्त्वार्णवेभ्यः
षष्ठीशिवतत्त्वार्णवस्य शिवतत्त्वार्णवयोः शिवतत्त्वार्णवानाम्
सप्तमीशिवतत्त्वार्णवे शिवतत्त्वार्णवयोः शिवतत्त्वार्णवेषु

समास शिवतत्त्वार्णव

अव्यय ॰शिवतत्त्वार्णवम् ॰शिवतत्त्वार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria