सुबन्तावली ?शिवतमा

Roma

स्त्रीएकद्विबहु
प्रथमाशिवतमा शिवतमे शिवतमाः
सम्बोधनम्शिवतमे शिवतमे शिवतमाः
द्वितीयाशिवतमाम् शिवतमे शिवतमाः
तृतीयाशिवतमया शिवतमाभ्याम् शिवतमाभिः
चतुर्थीशिवतमायै शिवतमाभ्याम् शिवतमाभ्यः
पञ्चमीशिवतमायाः शिवतमाभ्याम् शिवतमाभ्यः
षष्ठीशिवतमायाः शिवतमयोः शिवतमानाम्
सप्तमीशिवतमायाम् शिवतमयोः शिवतमासु

अव्यय ॰शिवतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria