सुबन्तावली ?शिवसूत्रजालग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमाशिवसूत्रजालग्रन्थः शिवसूत्रजालग्रन्थौ शिवसूत्रजालग्रन्थाः
सम्बोधनम्शिवसूत्रजालग्रन्थ शिवसूत्रजालग्रन्थौ शिवसूत्रजालग्रन्थाः
द्वितीयाशिवसूत्रजालग्रन्थम् शिवसूत्रजालग्रन्थौ शिवसूत्रजालग्रन्थान्
तृतीयाशिवसूत्रजालग्रन्थेन शिवसूत्रजालग्रन्थाभ्याम् शिवसूत्रजालग्रन्थैः शिवसूत्रजालग्रन्थेभिः
चतुर्थीशिवसूत्रजालग्रन्थाय शिवसूत्रजालग्रन्थाभ्याम् शिवसूत्रजालग्रन्थेभ्यः
पञ्चमीशिवसूत्रजालग्रन्थात् शिवसूत्रजालग्रन्थाभ्याम् शिवसूत्रजालग्रन्थेभ्यः
षष्ठीशिवसूत्रजालग्रन्थस्य शिवसूत्रजालग्रन्थयोः शिवसूत्रजालग्रन्थानाम्
सप्तमीशिवसूत्रजालग्रन्थे शिवसूत्रजालग्रन्थयोः शिवसूत्रजालग्रन्थेषु

समास शिवसूत्रजालग्रन्थ

अव्यय ॰शिवसूत्रजालग्रन्थम् ॰शिवसूत्रजालग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria