सुबन्तावली ?शिवरात्र्यर्घ

Roma

पुमान्एकद्विबहु
प्रथमाशिवरात्र्यर्घः शिवरात्र्यर्घौ शिवरात्र्यर्घाः
सम्बोधनम्शिवरात्र्यर्घ शिवरात्र्यर्घौ शिवरात्र्यर्घाः
द्वितीयाशिवरात्र्यर्घम् शिवरात्र्यर्घौ शिवरात्र्यर्घान्
तृतीयाशिवरात्र्यर्घेण शिवरात्र्यर्घाभ्याम् शिवरात्र्यर्घैः शिवरात्र्यर्घेभिः
चतुर्थीशिवरात्र्यर्घाय शिवरात्र्यर्घाभ्याम् शिवरात्र्यर्घेभ्यः
पञ्चमीशिवरात्र्यर्घात् शिवरात्र्यर्घाभ्याम् शिवरात्र्यर्घेभ्यः
षष्ठीशिवरात्र्यर्घस्य शिवरात्र्यर्घयोः शिवरात्र्यर्घाणाम्
सप्तमीशिवरात्र्यर्घे शिवरात्र्यर्घयोः शिवरात्र्यर्घेषु

समास शिवरात्र्यर्घ

अव्यय ॰शिवरात्र्यर्घम् ॰शिवरात्र्यर्घात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria