सुबन्तावली ?शिवप्रसादविकृति

Roma

स्त्रीएकद्विबहु
प्रथमाशिवप्रसादविकृतिः शिवप्रसादविकृती शिवप्रसादविकृतयः
सम्बोधनम्शिवप्रसादविकृते शिवप्रसादविकृती शिवप्रसादविकृतयः
द्वितीयाशिवप्रसादविकृतिम् शिवप्रसादविकृती शिवप्रसादविकृतीः
तृतीयाशिवप्रसादविकृत्या शिवप्रसादविकृतिभ्याम् शिवप्रसादविकृतिभिः
चतुर्थीशिवप्रसादविकृत्यै शिवप्रसादविकृतये शिवप्रसादविकृतिभ्याम् शिवप्रसादविकृतिभ्यः
पञ्चमीशिवप्रसादविकृत्याः शिवप्रसादविकृतेः शिवप्रसादविकृतिभ्याम् शिवप्रसादविकृतिभ्यः
षष्ठीशिवप्रसादविकृत्याः शिवप्रसादविकृतेः शिवप्रसादविकृत्योः शिवप्रसादविकृतीनाम्
सप्तमीशिवप्रसादविकृत्याम् शिवप्रसादविकृतौ शिवप्रसादविकृत्योः शिवप्रसादविकृतिषु

समास शिवप्रसादविकृति

अव्यय ॰शिवप्रसादविकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria