सुबन्तावली ?शिवप्रसादसुन्दरस्तव

Roma

पुमान्एकद्विबहु
प्रथमाशिवप्रसादसुन्दरस्तवः शिवप्रसादसुन्दरस्तवौ शिवप्रसादसुन्दरस्तवाः
सम्बोधनम्शिवप्रसादसुन्दरस्तव शिवप्रसादसुन्दरस्तवौ शिवप्रसादसुन्दरस्तवाः
द्वितीयाशिवप्रसादसुन्दरस्तवम् शिवप्रसादसुन्दरस्तवौ शिवप्रसादसुन्दरस्तवान्
तृतीयाशिवप्रसादसुन्दरस्तवेन शिवप्रसादसुन्दरस्तवाभ्याम् शिवप्रसादसुन्दरस्तवैः शिवप्रसादसुन्दरस्तवेभिः
चतुर्थीशिवप्रसादसुन्दरस्तवाय शिवप्रसादसुन्दरस्तवाभ्याम् शिवप्रसादसुन्दरस्तवेभ्यः
पञ्चमीशिवप्रसादसुन्दरस्तवात् शिवप्रसादसुन्दरस्तवाभ्याम् शिवप्रसादसुन्दरस्तवेभ्यः
षष्ठीशिवप्रसादसुन्दरस्तवस्य शिवप्रसादसुन्दरस्तवयोः शिवप्रसादसुन्दरस्तवानाम्
सप्तमीशिवप्रसादसुन्दरस्तवे शिवप्रसादसुन्दरस्तवयोः शिवप्रसादसुन्दरस्तवेषु

समास शिवप्रसादसुन्दरस्तव

अव्यय ॰शिवप्रसादसुन्दरस्तवम् ॰शिवप्रसादसुन्दरस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria