Declension table of ?śivapañcamukhadhyāna

Deva

NeuterSingularDualPlural
Nominativeśivapañcamukhadhyānam śivapañcamukhadhyāne śivapañcamukhadhyānāni
Vocativeśivapañcamukhadhyāna śivapañcamukhadhyāne śivapañcamukhadhyānāni
Accusativeśivapañcamukhadhyānam śivapañcamukhadhyāne śivapañcamukhadhyānāni
Instrumentalśivapañcamukhadhyānena śivapañcamukhadhyānābhyām śivapañcamukhadhyānaiḥ
Dativeśivapañcamukhadhyānāya śivapañcamukhadhyānābhyām śivapañcamukhadhyānebhyaḥ
Ablativeśivapañcamukhadhyānāt śivapañcamukhadhyānābhyām śivapañcamukhadhyānebhyaḥ
Genitiveśivapañcamukhadhyānasya śivapañcamukhadhyānayoḥ śivapañcamukhadhyānānām
Locativeśivapañcamukhadhyāne śivapañcamukhadhyānayoḥ śivapañcamukhadhyāneṣu

Compound śivapañcamukhadhyāna -

Adverb -śivapañcamukhadhyānam -śivapañcamukhadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria