सुबन्तावली ?शिवपर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवपरम् शिवपरे शिवपराणि
सम्बोधनम्शिवपर शिवपरे शिवपराणि
द्वितीयाशिवपरम् शिवपरे शिवपराणि
तृतीयाशिवपरेण शिवपराभ्याम् शिवपरैः
चतुर्थीशिवपराय शिवपराभ्याम् शिवपरेभ्यः
पञ्चमीशिवपरात् शिवपराभ्याम् शिवपरेभ्यः
षष्ठीशिवपरस्य शिवपरयोः शिवपराणाम्
सप्तमीशिवपरे शिवपरयोः शिवपरेषु

समास शिवपर

अव्यय ॰शिवपरम् ॰शिवपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria