सुबन्तावली ?शिवमहिम्नःस्तव

Roma

पुमान्एकद्विबहु
प्रथमाशिवमहिम्नःस्तवः शिवमहिम्नःस्तवौ शिवमहिम्नःस्तवाः
सम्बोधनम्शिवमहिम्नःस्तव शिवमहिम्नःस्तवौ शिवमहिम्नःस्तवाः
द्वितीयाशिवमहिम्नःस्तवम् शिवमहिम्नःस्तवौ शिवमहिम्नःस्तवान्
तृतीयाशिवमहिम्नःस्तवेन शिवमहिम्नःस्तवाभ्याम् शिवमहिम्नःस्तवैः शिवमहिम्नःस्तवेभिः
चतुर्थीशिवमहिम्नःस्तवाय शिवमहिम्नःस्तवाभ्याम् शिवमहिम्नःस्तवेभ्यः
पञ्चमीशिवमहिम्नःस्तवात् शिवमहिम्नःस्तवाभ्याम् शिवमहिम्नःस्तवेभ्यः
षष्ठीशिवमहिम्नःस्तवस्य शिवमहिम्नःस्तवयोः शिवमहिम्नःस्तवानाम्
सप्तमीशिवमहिम्नःस्तवे शिवमहिम्नःस्तवयोः शिवमहिम्नःस्तवेषु

समास शिवमहिम्नःस्तव

अव्यय ॰शिवमहिम्नःस्तवम् ॰शिवमहिम्नःस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria