सुबन्तावली ?शिवमहिमप्रख्यापन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवमहिमप्रख्यापनम् शिवमहिमप्रख्यापने शिवमहिमप्रख्यापनानि
सम्बोधनम्शिवमहिमप्रख्यापन शिवमहिमप्रख्यापने शिवमहिमप्रख्यापनानि
द्वितीयाशिवमहिमप्रख्यापनम् शिवमहिमप्रख्यापने शिवमहिमप्रख्यापनानि
तृतीयाशिवमहिमप्रख्यापनेन शिवमहिमप्रख्यापनाभ्याम् शिवमहिमप्रख्यापनैः
चतुर्थीशिवमहिमप्रख्यापनाय शिवमहिमप्रख्यापनाभ्याम् शिवमहिमप्रख्यापनेभ्यः
पञ्चमीशिवमहिमप्रख्यापनात् शिवमहिमप्रख्यापनाभ्याम् शिवमहिमप्रख्यापनेभ्यः
षष्ठीशिवमहिमप्रख्यापनस्य शिवमहिमप्रख्यापनयोः शिवमहिमप्रख्यापनानाम्
सप्तमीशिवमहिमप्रख्यापने शिवमहिमप्रख्यापनयोः शिवमहिमप्रख्यापनेषु

समास शिवमहिमप्रख्यापन

अव्यय ॰शिवमहिमप्रख्यापनम् ॰शिवमहिमप्रख्यापनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria