सुबन्तावली ?शिवमङ्गलाष्टक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवमङ्गलाष्टकम् शिवमङ्गलाष्टके शिवमङ्गलाष्टकानि
सम्बोधनम्शिवमङ्गलाष्टक शिवमङ्गलाष्टके शिवमङ्गलाष्टकानि
द्वितीयाशिवमङ्गलाष्टकम् शिवमङ्गलाष्टके शिवमङ्गलाष्टकानि
तृतीयाशिवमङ्गलाष्टकेन शिवमङ्गलाष्टकाभ्याम् शिवमङ्गलाष्टकैः
चतुर्थीशिवमङ्गलाष्टकाय शिवमङ्गलाष्टकाभ्याम् शिवमङ्गलाष्टकेभ्यः
पञ्चमीशिवमङ्गलाष्टकात् शिवमङ्गलाष्टकाभ्याम् शिवमङ्गलाष्टकेभ्यः
षष्ठीशिवमङ्गलाष्टकस्य शिवमङ्गलाष्टकयोः शिवमङ्गलाष्टकानाम्
सप्तमीशिवमङ्गलाष्टके शिवमङ्गलाष्टकयोः शिवमङ्गलाष्टकेषु

समास शिवमङ्गलाष्टक

अव्यय ॰शिवमङ्गलाष्टकम् ॰शिवमङ्गलाष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria