Declension table of ?śivalīlāmṛta

Deva

NeuterSingularDualPlural
Nominativeśivalīlāmṛtam śivalīlāmṛte śivalīlāmṛtāni
Vocativeśivalīlāmṛta śivalīlāmṛte śivalīlāmṛtāni
Accusativeśivalīlāmṛtam śivalīlāmṛte śivalīlāmṛtāni
Instrumentalśivalīlāmṛtena śivalīlāmṛtābhyām śivalīlāmṛtaiḥ
Dativeśivalīlāmṛtāya śivalīlāmṛtābhyām śivalīlāmṛtebhyaḥ
Ablativeśivalīlāmṛtāt śivalīlāmṛtābhyām śivalīlāmṛtebhyaḥ
Genitiveśivalīlāmṛtasya śivalīlāmṛtayoḥ śivalīlāmṛtānām
Locativeśivalīlāmṛte śivalīlāmṛtayoḥ śivalīlāmṛteṣu

Compound śivalīlāmṛta -

Adverb -śivalīlāmṛtam -śivalīlāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria