Declension table of śivakāmasundarī

Deva

FeminineSingularDualPlural
Nominativeśivakāmasundarī śivakāmasundaryau śivakāmasundaryaḥ
Vocativeśivakāmasundari śivakāmasundaryau śivakāmasundaryaḥ
Accusativeśivakāmasundarīm śivakāmasundaryau śivakāmasundarīḥ
Instrumentalśivakāmasundaryā śivakāmasundarībhyām śivakāmasundarībhiḥ
Dativeśivakāmasundaryai śivakāmasundarībhyām śivakāmasundarībhyaḥ
Ablativeśivakāmasundaryāḥ śivakāmasundarībhyām śivakāmasundarībhyaḥ
Genitiveśivakāmasundaryāḥ śivakāmasundaryoḥ śivakāmasundarīṇām
Locativeśivakāmasundaryām śivakāmasundaryoḥ śivakāmasundarīṣu

Compound śivakāmasundari - śivakāmasundarī -

Adverb -śivakāmasundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria