सुबन्तावली ?शिवज्योतिर्विद्

Roma

पुमान्एकद्विबहु
प्रथमाशिवज्योतिर्वित् शिवज्योतिर्विदौ शिवज्योतिर्विदः
सम्बोधनम्शिवज्योतिर्वित् शिवज्योतिर्विदौ शिवज्योतिर्विदः
द्वितीयाशिवज्योतिर्विदम् शिवज्योतिर्विदौ शिवज्योतिर्विदः
तृतीयाशिवज्योतिर्विदा शिवज्योतिर्विद्भ्याम् शिवज्योतिर्विद्भिः
चतुर्थीशिवज्योतिर्विदे शिवज्योतिर्विद्भ्याम् शिवज्योतिर्विद्भ्यः
पञ्चमीशिवज्योतिर्विदः शिवज्योतिर्विद्भ्याम् शिवज्योतिर्विद्भ्यः
षष्ठीशिवज्योतिर्विदः शिवज्योतिर्विदोः शिवज्योतिर्विदाम्
सप्तमीशिवज्योतिर्विदि शिवज्योतिर्विदोः शिवज्योतिर्वित्सु

समास शिवज्योतिर्वित्

अव्यय ॰शिवज्योतिर्वित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria