सुबन्तावली ?शिवगुप्तदेव

Roma

पुमान्एकद्विबहु
प्रथमाशिवगुप्तदेवः शिवगुप्तदेवौ शिवगुप्तदेवाः
सम्बोधनम्शिवगुप्तदेव शिवगुप्तदेवौ शिवगुप्तदेवाः
द्वितीयाशिवगुप्तदेवम् शिवगुप्तदेवौ शिवगुप्तदेवान्
तृतीयाशिवगुप्तदेवेन शिवगुप्तदेवाभ्याम् शिवगुप्तदेवैः शिवगुप्तदेवेभिः
चतुर्थीशिवगुप्तदेवाय शिवगुप्तदेवाभ्याम् शिवगुप्तदेवेभ्यः
पञ्चमीशिवगुप्तदेवात् शिवगुप्तदेवाभ्याम् शिवगुप्तदेवेभ्यः
षष्ठीशिवगुप्तदेवस्य शिवगुप्तदेवयोः शिवगुप्तदेवानाम्
सप्तमीशिवगुप्तदेवे शिवगुप्तदेवयोः शिवगुप्तदेवेषु

समास शिवगुप्तदेव

अव्यय ॰शिवगुप्तदेवम् ॰शिवगुप्तदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria