सुबन्तावली ?शिवदण्डक

Roma

पुमान्एकद्विबहु
प्रथमाशिवदण्डकः शिवदण्डकौ शिवदण्डकाः
सम्बोधनम्शिवदण्डक शिवदण्डकौ शिवदण्डकाः
द्वितीयाशिवदण्डकम् शिवदण्डकौ शिवदण्डकान्
तृतीयाशिवदण्डकेन शिवदण्डकाभ्याम् शिवदण्डकैः शिवदण्डकेभिः
चतुर्थीशिवदण्डकाय शिवदण्डकाभ्याम् शिवदण्डकेभ्यः
पञ्चमीशिवदण्डकात् शिवदण्डकाभ्याम् शिवदण्डकेभ्यः
षष्ठीशिवदण्डकस्य शिवदण्डकयोः शिवदण्डकानाम्
सप्तमीशिवदण्डके शिवदण्डकयोः शिवदण्डकेषु

समास शिवदण्डक

अव्यय ॰शिवदण्डकम् ॰शिवदण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria