सुबन्तावली ?शिवचतुर्दशी

Roma

स्त्रीएकद्विबहु
प्रथमाशिवचतुर्दशी शिवचतुर्दश्यौ शिवचतुर्दश्यः
सम्बोधनम्शिवचतुर्दशि शिवचतुर्दश्यौ शिवचतुर्दश्यः
द्वितीयाशिवचतुर्दशीम् शिवचतुर्दश्यौ शिवचतुर्दशीः
तृतीयाशिवचतुर्दश्या शिवचतुर्दशीभ्याम् शिवचतुर्दशीभिः
चतुर्थीशिवचतुर्दश्यै शिवचतुर्दशीभ्याम् शिवचतुर्दशीभ्यः
पञ्चमीशिवचतुर्दश्याः शिवचतुर्दशीभ्याम् शिवचतुर्दशीभ्यः
षष्ठीशिवचतुर्दश्याः शिवचतुर्दश्योः शिवचतुर्दशीनाम्
सप्तमीशिवचतुर्दश्याम् शिवचतुर्दश्योः शिवचतुर्दशीषु

समास शिवचतुर्दशि शिवचतुर्दशी

अव्यय ॰शिवचतुर्दशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria