सुबन्तावली ?शिवाथर्वशीर्षोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाशिवाथर्वशीर्षोपनिषत् शिवाथर्वशीर्षोपनिषदौ शिवाथर्वशीर्षोपनिषदः
सम्बोधनम्शिवाथर्वशीर्षोपनिषत् शिवाथर्वशीर्षोपनिषदौ शिवाथर्वशीर्षोपनिषदः
द्वितीयाशिवाथर्वशीर्षोपनिषदम् शिवाथर्वशीर्षोपनिषदौ शिवाथर्वशीर्षोपनिषदः
तृतीयाशिवाथर्वशीर्षोपनिषदा शिवाथर्वशीर्षोपनिषद्भ्याम् शिवाथर्वशीर्षोपनिषद्भिः
चतुर्थीशिवाथर्वशीर्षोपनिषदे शिवाथर्वशीर्षोपनिषद्भ्याम् शिवाथर्वशीर्षोपनिषद्भ्यः
पञ्चमीशिवाथर्वशीर्षोपनिषदः शिवाथर्वशीर्षोपनिषद्भ्याम् शिवाथर्वशीर्षोपनिषद्भ्यः
षष्ठीशिवाथर्वशीर्षोपनिषदः शिवाथर्वशीर्षोपनिषदोः शिवाथर्वशीर्षोपनिषदाम्
सप्तमीशिवाथर्वशीर्षोपनिषदि शिवाथर्वशीर्षोपनिषदोः शिवाथर्वशीर्षोपनिषत्सु

समास शिवाथर्वशीर्षोपनिषत्

अव्यय ॰शिवाथर्वशीर्षोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria