सुबन्तावली ?शिवार्चनरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवार्चनरत्नम् शिवार्चनरत्ने शिवार्चनरत्नानि
सम्बोधनम्शिवार्चनरत्न शिवार्चनरत्ने शिवार्चनरत्नानि
द्वितीयाशिवार्चनरत्नम् शिवार्चनरत्ने शिवार्चनरत्नानि
तृतीयाशिवार्चनरत्नेन शिवार्चनरत्नाभ्याम् शिवार्चनरत्नैः
चतुर्थीशिवार्चनरत्नाय शिवार्चनरत्नाभ्याम् शिवार्चनरत्नेभ्यः
पञ्चमीशिवार्चनरत्नात् शिवार्चनरत्नाभ्याम् शिवार्चनरत्नेभ्यः
षष्ठीशिवार्चनरत्नस्य शिवार्चनरत्नयोः शिवार्चनरत्नानाम्
सप्तमीशिवार्चनरत्ने शिवार्चनरत्नयोः शिवार्चनरत्नेषु

समास शिवार्चनरत्न

अव्यय ॰शिवार्चनरत्नम् ॰शिवार्चनरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria