सुबन्तावली ?शिवार्चनक्रम

Roma

पुमान्एकद्विबहु
प्रथमाशिवार्चनक्रमः शिवार्चनक्रमौ शिवार्चनक्रमाः
सम्बोधनम्शिवार्चनक्रम शिवार्चनक्रमौ शिवार्चनक्रमाः
द्वितीयाशिवार्चनक्रमम् शिवार्चनक्रमौ शिवार्चनक्रमान्
तृतीयाशिवार्चनक्रमेण शिवार्चनक्रमाभ्याम् शिवार्चनक्रमैः शिवार्चनक्रमेभिः
चतुर्थीशिवार्चनक्रमाय शिवार्चनक्रमाभ्याम् शिवार्चनक्रमेभ्यः
पञ्चमीशिवार्चनक्रमात् शिवार्चनक्रमाभ्याम् शिवार्चनक्रमेभ्यः
षष्ठीशिवार्चनक्रमस्य शिवार्चनक्रमयोः शिवार्चनक्रमाणाम्
सप्तमीशिवार्चनक्रमे शिवार्चनक्रमयोः शिवार्चनक्रमेषु

समास शिवार्चनक्रम

अव्यय ॰शिवार्चनक्रमम् ॰शिवार्चनक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria