Declension table of ?śivārcana

Deva

NeuterSingularDualPlural
Nominativeśivārcanam śivārcane śivārcanāni
Vocativeśivārcana śivārcane śivārcanāni
Accusativeśivārcanam śivārcane śivārcanāni
Instrumentalśivārcanena śivārcanābhyām śivārcanaiḥ
Dativeśivārcanāya śivārcanābhyām śivārcanebhyaḥ
Ablativeśivārcanāt śivārcanābhyām śivārcanebhyaḥ
Genitiveśivārcanasya śivārcanayoḥ śivārcanānām
Locativeśivārcane śivārcanayoḥ śivārcaneṣu

Compound śivārcana -

Adverb -śivārcanam -śivārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria