सुबन्तावली ?शिवापराधक्षमापणस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवापराधक्षमापणस्तोत्रम् शिवापराधक्षमापणस्तोत्रे शिवापराधक्षमापणस्तोत्राणि
सम्बोधनम्शिवापराधक्षमापणस्तोत्र शिवापराधक्षमापणस्तोत्रे शिवापराधक्षमापणस्तोत्राणि
द्वितीयाशिवापराधक्षमापणस्तोत्रम् शिवापराधक्षमापणस्तोत्रे शिवापराधक्षमापणस्तोत्राणि
तृतीयाशिवापराधक्षमापणस्तोत्रेण शिवापराधक्षमापणस्तोत्राभ्याम् शिवापराधक्षमापणस्तोत्रैः
चतुर्थीशिवापराधक्षमापणस्तोत्राय शिवापराधक्षमापणस्तोत्राभ्याम् शिवापराधक्षमापणस्तोत्रेभ्यः
पञ्चमीशिवापराधक्षमापणस्तोत्रात् शिवापराधक्षमापणस्तोत्राभ्याम् शिवापराधक्षमापणस्तोत्रेभ्यः
षष्ठीशिवापराधक्षमापणस्तोत्रस्य शिवापराधक्षमापणस्तोत्रयोः शिवापराधक्षमापणस्तोत्राणाम्
सप्तमीशिवापराधक्षमापणस्तोत्रे शिवापराधक्षमापणस्तोत्रयोः शिवापराधक्षमापणस्तोत्रेषु

समास शिवापराधक्षमापणस्तोत्र

अव्यय ॰शिवापराधक्षमापणस्तोत्रम् ॰शिवापराधक्षमापणस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria