सुबन्तावली ?शिवाद्वैतसिद्धान्तप्रकाशिका

Roma

स्त्रीएकद्विबहु
प्रथमाशिवाद्वैतसिद्धान्तप्रकाशिका शिवाद्वैतसिद्धान्तप्रकाशिके शिवाद्वैतसिद्धान्तप्रकाशिकाः
सम्बोधनम्शिवाद्वैतसिद्धान्तप्रकाशिके शिवाद्वैतसिद्धान्तप्रकाशिके शिवाद्वैतसिद्धान्तप्रकाशिकाः
द्वितीयाशिवाद्वैतसिद्धान्तप्रकाशिकाम् शिवाद्वैतसिद्धान्तप्रकाशिके शिवाद्वैतसिद्धान्तप्रकाशिकाः
तृतीयाशिवाद्वैतसिद्धान्तप्रकाशिकया शिवाद्वैतसिद्धान्तप्रकाशिकाभ्याम् शिवाद्वैतसिद्धान्तप्रकाशिकाभिः
चतुर्थीशिवाद्वैतसिद्धान्तप्रकाशिकायै शिवाद्वैतसिद्धान्तप्रकाशिकाभ्याम् शिवाद्वैतसिद्धान्तप्रकाशिकाभ्यः
पञ्चमीशिवाद्वैतसिद्धान्तप्रकाशिकायाः शिवाद्वैतसिद्धान्तप्रकाशिकाभ्याम् शिवाद्वैतसिद्धान्तप्रकाशिकाभ्यः
षष्ठीशिवाद्वैतसिद्धान्तप्रकाशिकायाः शिवाद्वैतसिद्धान्तप्रकाशिकयोः शिवाद्वैतसिद्धान्तप्रकाशिकानाम्
सप्तमीशिवाद्वैतसिद्धान्तप्रकाशिकायाम् शिवाद्वैतसिद्धान्तप्रकाशिकयोः शिवाद्वैतसिद्धान्तप्रकाशिकासु

अव्यय ॰शिवाद्वैतसिद्धान्तप्रकाशिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria