Declension table of ?śitipṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeśitipṛṣṭhaḥ śitipṛṣṭhau śitipṛṣṭhāḥ
Vocativeśitipṛṣṭha śitipṛṣṭhau śitipṛṣṭhāḥ
Accusativeśitipṛṣṭham śitipṛṣṭhau śitipṛṣṭhān
Instrumentalśitipṛṣṭhena śitipṛṣṭhābhyām śitipṛṣṭhaiḥ śitipṛṣṭhebhiḥ
Dativeśitipṛṣṭhāya śitipṛṣṭhābhyām śitipṛṣṭhebhyaḥ
Ablativeśitipṛṣṭhāt śitipṛṣṭhābhyām śitipṛṣṭhebhyaḥ
Genitiveśitipṛṣṭhasya śitipṛṣṭhayoḥ śitipṛṣṭhānām
Locativeśitipṛṣṭhe śitipṛṣṭhayoḥ śitipṛṣṭheṣu

Compound śitipṛṣṭha -

Adverb -śitipṛṣṭham -śitipṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria